Declension table of ?vedāntavādin

Deva

MasculineSingularDualPlural
Nominativevedāntavādī vedāntavādinau vedāntavādinaḥ
Vocativevedāntavādin vedāntavādinau vedāntavādinaḥ
Accusativevedāntavādinam vedāntavādinau vedāntavādinaḥ
Instrumentalvedāntavādinā vedāntavādibhyām vedāntavādibhiḥ
Dativevedāntavādine vedāntavādibhyām vedāntavādibhyaḥ
Ablativevedāntavādinaḥ vedāntavādibhyām vedāntavādibhyaḥ
Genitivevedāntavādinaḥ vedāntavādinoḥ vedāntavādinām
Locativevedāntavādini vedāntavādinoḥ vedāntavādiṣu

Compound vedāntavādi -

Adverb -vedāntavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria