Declension table of ?vedāntasūtravṛttisaṅkṣiptā

Deva

FeminineSingularDualPlural
Nominativevedāntasūtravṛttisaṅkṣiptā vedāntasūtravṛttisaṅkṣipte vedāntasūtravṛttisaṅkṣiptāḥ
Vocativevedāntasūtravṛttisaṅkṣipte vedāntasūtravṛttisaṅkṣipte vedāntasūtravṛttisaṅkṣiptāḥ
Accusativevedāntasūtravṛttisaṅkṣiptām vedāntasūtravṛttisaṅkṣipte vedāntasūtravṛttisaṅkṣiptāḥ
Instrumentalvedāntasūtravṛttisaṅkṣiptayā vedāntasūtravṛttisaṅkṣiptābhyām vedāntasūtravṛttisaṅkṣiptābhiḥ
Dativevedāntasūtravṛttisaṅkṣiptāyai vedāntasūtravṛttisaṅkṣiptābhyām vedāntasūtravṛttisaṅkṣiptābhyaḥ
Ablativevedāntasūtravṛttisaṅkṣiptāyāḥ vedāntasūtravṛttisaṅkṣiptābhyām vedāntasūtravṛttisaṅkṣiptābhyaḥ
Genitivevedāntasūtravṛttisaṅkṣiptāyāḥ vedāntasūtravṛttisaṅkṣiptayoḥ vedāntasūtravṛttisaṅkṣiptānām
Locativevedāntasūtravṛttisaṅkṣiptāyām vedāntasūtravṛttisaṅkṣiptayoḥ vedāntasūtravṛttisaṅkṣiptāsu

Adverb -vedāntasūtravṛttisaṅkṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria