Declension table of ?vedāntasaptasūtra

Deva

NeuterSingularDualPlural
Nominativevedāntasaptasūtram vedāntasaptasūtre vedāntasaptasūtrāṇi
Vocativevedāntasaptasūtra vedāntasaptasūtre vedāntasaptasūtrāṇi
Accusativevedāntasaptasūtram vedāntasaptasūtre vedāntasaptasūtrāṇi
Instrumentalvedāntasaptasūtreṇa vedāntasaptasūtrābhyām vedāntasaptasūtraiḥ
Dativevedāntasaptasūtrāya vedāntasaptasūtrābhyām vedāntasaptasūtrebhyaḥ
Ablativevedāntasaptasūtrāt vedāntasaptasūtrābhyām vedāntasaptasūtrebhyaḥ
Genitivevedāntasaptasūtrasya vedāntasaptasūtrayoḥ vedāntasaptasūtrāṇām
Locativevedāntasaptasūtre vedāntasaptasūtrayoḥ vedāntasaptasūtreṣu

Compound vedāntasaptasūtra -

Adverb -vedāntasaptasūtram -vedāntasaptasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria