Declension table of ?vedāntasañjñāprakriyā

Deva

FeminineSingularDualPlural
Nominativevedāntasañjñāprakriyā vedāntasañjñāprakriye vedāntasañjñāprakriyāḥ
Vocativevedāntasañjñāprakriye vedāntasañjñāprakriye vedāntasañjñāprakriyāḥ
Accusativevedāntasañjñāprakriyām vedāntasañjñāprakriye vedāntasañjñāprakriyāḥ
Instrumentalvedāntasañjñāprakriyayā vedāntasañjñāprakriyābhyām vedāntasañjñāprakriyābhiḥ
Dativevedāntasañjñāprakriyāyai vedāntasañjñāprakriyābhyām vedāntasañjñāprakriyābhyaḥ
Ablativevedāntasañjñāprakriyāyāḥ vedāntasañjñāprakriyābhyām vedāntasañjñāprakriyābhyaḥ
Genitivevedāntasañjñāprakriyāyāḥ vedāntasañjñāprakriyayoḥ vedāntasañjñāprakriyāṇām
Locativevedāntasañjñāprakriyāyām vedāntasañjñāprakriyayoḥ vedāntasañjñāprakriyāsu

Adverb -vedāntasañjñāprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria