Declension table of ?vedāntaratnatrayaparīkṣā

Deva

FeminineSingularDualPlural
Nominativevedāntaratnatrayaparīkṣā vedāntaratnatrayaparīkṣe vedāntaratnatrayaparīkṣāḥ
Vocativevedāntaratnatrayaparīkṣe vedāntaratnatrayaparīkṣe vedāntaratnatrayaparīkṣāḥ
Accusativevedāntaratnatrayaparīkṣām vedāntaratnatrayaparīkṣe vedāntaratnatrayaparīkṣāḥ
Instrumentalvedāntaratnatrayaparīkṣayā vedāntaratnatrayaparīkṣābhyām vedāntaratnatrayaparīkṣābhiḥ
Dativevedāntaratnatrayaparīkṣāyai vedāntaratnatrayaparīkṣābhyām vedāntaratnatrayaparīkṣābhyaḥ
Ablativevedāntaratnatrayaparīkṣāyāḥ vedāntaratnatrayaparīkṣābhyām vedāntaratnatrayaparīkṣābhyaḥ
Genitivevedāntaratnatrayaparīkṣāyāḥ vedāntaratnatrayaparīkṣayoḥ vedāntaratnatrayaparīkṣāṇām
Locativevedāntaratnatrayaparīkṣāyām vedāntaratnatrayaparīkṣayoḥ vedāntaratnatrayaparīkṣāsu

Adverb -vedāntaratnatrayaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria