Declension table of ?vedāntaratnamañjūṣā

Deva

FeminineSingularDualPlural
Nominativevedāntaratnamañjūṣā vedāntaratnamañjūṣe vedāntaratnamañjūṣāḥ
Vocativevedāntaratnamañjūṣe vedāntaratnamañjūṣe vedāntaratnamañjūṣāḥ
Accusativevedāntaratnamañjūṣām vedāntaratnamañjūṣe vedāntaratnamañjūṣāḥ
Instrumentalvedāntaratnamañjūṣayā vedāntaratnamañjūṣābhyām vedāntaratnamañjūṣābhiḥ
Dativevedāntaratnamañjūṣāyai vedāntaratnamañjūṣābhyām vedāntaratnamañjūṣābhyaḥ
Ablativevedāntaratnamañjūṣāyāḥ vedāntaratnamañjūṣābhyām vedāntaratnamañjūṣābhyaḥ
Genitivevedāntaratnamañjūṣāyāḥ vedāntaratnamañjūṣayoḥ vedāntaratnamañjūṣāṇām
Locativevedāntaratnamañjūṣāyām vedāntaratnamañjūṣayoḥ vedāntaratnamañjūṣāsu

Adverb -vedāntaratnamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria