Declension table of ?vedāntaratnākara

Deva

MasculineSingularDualPlural
Nominativevedāntaratnākaraḥ vedāntaratnākarau vedāntaratnākarāḥ
Vocativevedāntaratnākara vedāntaratnākarau vedāntaratnākarāḥ
Accusativevedāntaratnākaram vedāntaratnākarau vedāntaratnākarān
Instrumentalvedāntaratnākareṇa vedāntaratnākarābhyām vedāntaratnākaraiḥ vedāntaratnākarebhiḥ
Dativevedāntaratnākarāya vedāntaratnākarābhyām vedāntaratnākarebhyaḥ
Ablativevedāntaratnākarāt vedāntaratnākarābhyām vedāntaratnākarebhyaḥ
Genitivevedāntaratnākarasya vedāntaratnākarayoḥ vedāntaratnākarāṇām
Locativevedāntaratnākare vedāntaratnākarayoḥ vedāntaratnākareṣu

Compound vedāntaratnākara -

Adverb -vedāntaratnākaram -vedāntaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria