Declension table of ?vedāntaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevedāntaprakaraṇam vedāntaprakaraṇe vedāntaprakaraṇāni
Vocativevedāntaprakaraṇa vedāntaprakaraṇe vedāntaprakaraṇāni
Accusativevedāntaprakaraṇam vedāntaprakaraṇe vedāntaprakaraṇāni
Instrumentalvedāntaprakaraṇena vedāntaprakaraṇābhyām vedāntaprakaraṇaiḥ
Dativevedāntaprakaraṇāya vedāntaprakaraṇābhyām vedāntaprakaraṇebhyaḥ
Ablativevedāntaprakaraṇāt vedāntaprakaraṇābhyām vedāntaprakaraṇebhyaḥ
Genitivevedāntaprakaraṇasya vedāntaprakaraṇayoḥ vedāntaprakaraṇānām
Locativevedāntaprakaraṇe vedāntaprakaraṇayoḥ vedāntaprakaraṇeṣu

Compound vedāntaprakaraṇa -

Adverb -vedāntaprakaraṇam -vedāntaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria