Declension table of ?vedāntapadārthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevedāntapadārthasaṅgrahaḥ vedāntapadārthasaṅgrahau vedāntapadārthasaṅgrahāḥ
Vocativevedāntapadārthasaṅgraha vedāntapadārthasaṅgrahau vedāntapadārthasaṅgrahāḥ
Accusativevedāntapadārthasaṅgraham vedāntapadārthasaṅgrahau vedāntapadārthasaṅgrahān
Instrumentalvedāntapadārthasaṅgraheṇa vedāntapadārthasaṅgrahābhyām vedāntapadārthasaṅgrahaiḥ vedāntapadārthasaṅgrahebhiḥ
Dativevedāntapadārthasaṅgrahāya vedāntapadārthasaṅgrahābhyām vedāntapadārthasaṅgrahebhyaḥ
Ablativevedāntapadārthasaṅgrahāt vedāntapadārthasaṅgrahābhyām vedāntapadārthasaṅgrahebhyaḥ
Genitivevedāntapadārthasaṅgrahasya vedāntapadārthasaṅgrahayoḥ vedāntapadārthasaṅgrahāṇām
Locativevedāntapadārthasaṅgrahe vedāntapadārthasaṅgrahayoḥ vedāntapadārthasaṅgraheṣu

Compound vedāntapadārthasaṅgraha -

Adverb -vedāntapadārthasaṅgraham -vedāntapadārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria