Declension table of ?vedāntaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativevedāntaniṣṭhā vedāntaniṣṭhe vedāntaniṣṭhāḥ
Vocativevedāntaniṣṭhe vedāntaniṣṭhe vedāntaniṣṭhāḥ
Accusativevedāntaniṣṭhām vedāntaniṣṭhe vedāntaniṣṭhāḥ
Instrumentalvedāntaniṣṭhayā vedāntaniṣṭhābhyām vedāntaniṣṭhābhiḥ
Dativevedāntaniṣṭhāyai vedāntaniṣṭhābhyām vedāntaniṣṭhābhyaḥ
Ablativevedāntaniṣṭhāyāḥ vedāntaniṣṭhābhyām vedāntaniṣṭhābhyaḥ
Genitivevedāntaniṣṭhāyāḥ vedāntaniṣṭhayoḥ vedāntaniṣṭhānām
Locativevedāntaniṣṭhāyām vedāntaniṣṭhayoḥ vedāntaniṣṭhāsu

Adverb -vedāntaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria