Declension table of ?vedāntamālā

Deva

FeminineSingularDualPlural
Nominativevedāntamālā vedāntamāle vedāntamālāḥ
Vocativevedāntamāle vedāntamāle vedāntamālāḥ
Accusativevedāntamālām vedāntamāle vedāntamālāḥ
Instrumentalvedāntamālayā vedāntamālābhyām vedāntamālābhiḥ
Dativevedāntamālāyai vedāntamālābhyām vedāntamālābhyaḥ
Ablativevedāntamālāyāḥ vedāntamālābhyām vedāntamālābhyaḥ
Genitivevedāntamālāyāḥ vedāntamālayoḥ vedāntamālānām
Locativevedāntamālāyām vedāntamālayoḥ vedāntamālāsu

Adverb -vedāntamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria