Declension table of ?vedāntakaumudī

Deva

FeminineSingularDualPlural
Nominativevedāntakaumudī vedāntakaumudyau vedāntakaumudyaḥ
Vocativevedāntakaumudi vedāntakaumudyau vedāntakaumudyaḥ
Accusativevedāntakaumudīm vedāntakaumudyau vedāntakaumudīḥ
Instrumentalvedāntakaumudyā vedāntakaumudībhyām vedāntakaumudībhiḥ
Dativevedāntakaumudyai vedāntakaumudībhyām vedāntakaumudībhyaḥ
Ablativevedāntakaumudyāḥ vedāntakaumudībhyām vedāntakaumudībhyaḥ
Genitivevedāntakaumudyāḥ vedāntakaumudyoḥ vedāntakaumudīnām
Locativevedāntakaumudyām vedāntakaumudyoḥ vedāntakaumudīṣu

Compound vedāntakaumudi - vedāntakaumudī -

Adverb -vedāntakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria