Declension table of ?vedāntagamyā

Deva

FeminineSingularDualPlural
Nominativevedāntagamyā vedāntagamye vedāntagamyāḥ
Vocativevedāntagamye vedāntagamye vedāntagamyāḥ
Accusativevedāntagamyām vedāntagamye vedāntagamyāḥ
Instrumentalvedāntagamyayā vedāntagamyābhyām vedāntagamyābhiḥ
Dativevedāntagamyāyai vedāntagamyābhyām vedāntagamyābhyaḥ
Ablativevedāntagamyāyāḥ vedāntagamyābhyām vedāntagamyābhyaḥ
Genitivevedāntagamyāyāḥ vedāntagamyayoḥ vedāntagamyānām
Locativevedāntagamyāyām vedāntagamyayoḥ vedāntagamyāsu

Adverb -vedāntagamyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria