Declension table of ?vedāntacandrikā

Deva

FeminineSingularDualPlural
Nominativevedāntacandrikā vedāntacandrike vedāntacandrikāḥ
Vocativevedāntacandrike vedāntacandrike vedāntacandrikāḥ
Accusativevedāntacandrikām vedāntacandrike vedāntacandrikāḥ
Instrumentalvedāntacandrikayā vedāntacandrikābhyām vedāntacandrikābhiḥ
Dativevedāntacandrikāyai vedāntacandrikābhyām vedāntacandrikābhyaḥ
Ablativevedāntacandrikāyāḥ vedāntacandrikābhyām vedāntacandrikābhyaḥ
Genitivevedāntacandrikāyāḥ vedāntacandrikayoḥ vedāntacandrikāṇām
Locativevedāntacandrikāyām vedāntacandrikayoḥ vedāntacandrikāsu

Adverb -vedāntacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria