Declension table of ?vedāntāvabṛthapluta

Deva

MasculineSingularDualPlural
Nominativevedāntāvabṛthaplutaḥ vedāntāvabṛthaplutau vedāntāvabṛthaplutāḥ
Vocativevedāntāvabṛthapluta vedāntāvabṛthaplutau vedāntāvabṛthaplutāḥ
Accusativevedāntāvabṛthaplutam vedāntāvabṛthaplutau vedāntāvabṛthaplutān
Instrumentalvedāntāvabṛthaplutena vedāntāvabṛthaplutābhyām vedāntāvabṛthaplutaiḥ vedāntāvabṛthaplutebhiḥ
Dativevedāntāvabṛthaplutāya vedāntāvabṛthaplutābhyām vedāntāvabṛthaplutebhyaḥ
Ablativevedāntāvabṛthaplutāt vedāntāvabṛthaplutābhyām vedāntāvabṛthaplutebhyaḥ
Genitivevedāntāvabṛthaplutasya vedāntāvabṛthaplutayoḥ vedāntāvabṛthaplutānām
Locativevedāntāvabṛthaplute vedāntāvabṛthaplutayoḥ vedāntāvabṛthapluteṣu

Compound vedāntāvabṛthapluta -

Adverb -vedāntāvabṛthaplutam -vedāntāvabṛthaplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria