Declension table of ?vedāntācāryasaptati

Deva

FeminineSingularDualPlural
Nominativevedāntācāryasaptatiḥ vedāntācāryasaptatī vedāntācāryasaptatayaḥ
Vocativevedāntācāryasaptate vedāntācāryasaptatī vedāntācāryasaptatayaḥ
Accusativevedāntācāryasaptatim vedāntācāryasaptatī vedāntācāryasaptatīḥ
Instrumentalvedāntācāryasaptatyā vedāntācāryasaptatibhyām vedāntācāryasaptatibhiḥ
Dativevedāntācāryasaptatyai vedāntācāryasaptataye vedāntācāryasaptatibhyām vedāntācāryasaptatibhyaḥ
Ablativevedāntācāryasaptatyāḥ vedāntācāryasaptateḥ vedāntācāryasaptatibhyām vedāntācāryasaptatibhyaḥ
Genitivevedāntācāryasaptatyāḥ vedāntācāryasaptateḥ vedāntācāryasaptatyoḥ vedāntācāryasaptatīnām
Locativevedāntācāryasaptatyām vedāntācāryasaptatau vedāntācāryasaptatyoḥ vedāntācāryasaptatiṣu

Compound vedāntācāryasaptati -

Adverb -vedāntācāryasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria