Declension table of ?vedāntācāryamaṅgaladvādaśī

Deva

FeminineSingularDualPlural
Nominativevedāntācāryamaṅgaladvādaśī vedāntācāryamaṅgaladvādaśyau vedāntācāryamaṅgaladvādaśyaḥ
Vocativevedāntācāryamaṅgaladvādaśi vedāntācāryamaṅgaladvādaśyau vedāntācāryamaṅgaladvādaśyaḥ
Accusativevedāntācāryamaṅgaladvādaśīm vedāntācāryamaṅgaladvādaśyau vedāntācāryamaṅgaladvādaśīḥ
Instrumentalvedāntācāryamaṅgaladvādaśyā vedāntācāryamaṅgaladvādaśībhyām vedāntācāryamaṅgaladvādaśībhiḥ
Dativevedāntācāryamaṅgaladvādaśyai vedāntācāryamaṅgaladvādaśībhyām vedāntācāryamaṅgaladvādaśībhyaḥ
Ablativevedāntācāryamaṅgaladvādaśyāḥ vedāntācāryamaṅgaladvādaśībhyām vedāntācāryamaṅgaladvādaśībhyaḥ
Genitivevedāntācāryamaṅgaladvādaśyāḥ vedāntācāryamaṅgaladvādaśyoḥ vedāntācāryamaṅgaladvādaśīnām
Locativevedāntācāryamaṅgaladvādaśyām vedāntācāryamaṅgaladvādaśyoḥ vedāntācāryamaṅgaladvādaśīṣu

Compound vedāntācāryamaṅgaladvādaśi - vedāntācāryamaṅgaladvādaśī -

Adverb -vedāntācāryamaṅgaladvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria