Declension table of ?vedāntācāryadinacaryā

Deva

FeminineSingularDualPlural
Nominativevedāntācāryadinacaryā vedāntācāryadinacarye vedāntācāryadinacaryāḥ
Vocativevedāntācāryadinacarye vedāntācāryadinacarye vedāntācāryadinacaryāḥ
Accusativevedāntācāryadinacaryām vedāntācāryadinacarye vedāntācāryadinacaryāḥ
Instrumentalvedāntācāryadinacaryayā vedāntācāryadinacaryābhyām vedāntācāryadinacaryābhiḥ
Dativevedāntācāryadinacaryāyai vedāntācāryadinacaryābhyām vedāntācāryadinacaryābhyaḥ
Ablativevedāntācāryadinacaryāyāḥ vedāntācāryadinacaryābhyām vedāntācāryadinacaryābhyaḥ
Genitivevedāntācāryadinacaryāyāḥ vedāntācāryadinacaryayoḥ vedāntācāryadinacaryāṇām
Locativevedāntācāryadinacaryāyām vedāntācāryadinacaryayoḥ vedāntācāryadinacaryāsu

Adverb -vedāntācāryadinacaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria