Declension table of ?vedānadhyāya

Deva

MasculineSingularDualPlural
Nominativevedānadhyāyaḥ vedānadhyāyau vedānadhyāyāḥ
Vocativevedānadhyāya vedānadhyāyau vedānadhyāyāḥ
Accusativevedānadhyāyam vedānadhyāyau vedānadhyāyān
Instrumentalvedānadhyāyena vedānadhyāyābhyām vedānadhyāyaiḥ vedānadhyāyebhiḥ
Dativevedānadhyāyāya vedānadhyāyābhyām vedānadhyāyebhyaḥ
Ablativevedānadhyāyāt vedānadhyāyābhyām vedānadhyāyebhyaḥ
Genitivevedānadhyāyasya vedānadhyāyayoḥ vedānadhyāyānām
Locativevedānadhyāye vedānadhyāyayoḥ vedānadhyāyeṣu

Compound vedānadhyāya -

Adverb -vedānadhyāyam -vedānadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria