Declension table of ?vedāṅgatva

Deva

NeuterSingularDualPlural
Nominativevedāṅgatvam vedāṅgatve vedāṅgatvāni
Vocativevedāṅgatva vedāṅgatve vedāṅgatvāni
Accusativevedāṅgatvam vedāṅgatve vedāṅgatvāni
Instrumentalvedāṅgatvena vedāṅgatvābhyām vedāṅgatvaiḥ
Dativevedāṅgatvāya vedāṅgatvābhyām vedāṅgatvebhyaḥ
Ablativevedāṅgatvāt vedāṅgatvābhyām vedāṅgatvebhyaḥ
Genitivevedāṅgatvasya vedāṅgatvayoḥ vedāṅgatvānām
Locativevedāṅgatve vedāṅgatvayoḥ vedāṅgatveṣu

Compound vedāṅgatva -

Adverb -vedāṅgatvam -vedāṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria