Declension table of ?vedādhipati

Deva

MasculineSingularDualPlural
Nominativevedādhipatiḥ vedādhipatī vedādhipatayaḥ
Vocativevedādhipate vedādhipatī vedādhipatayaḥ
Accusativevedādhipatim vedādhipatī vedādhipatīn
Instrumentalvedādhipatinā vedādhipatibhyām vedādhipatibhiḥ
Dativevedādhipataye vedādhipatibhyām vedādhipatibhyaḥ
Ablativevedādhipateḥ vedādhipatibhyām vedādhipatibhyaḥ
Genitivevedādhipateḥ vedādhipatyoḥ vedādhipatīnām
Locativevedādhipatau vedādhipatyoḥ vedādhipatiṣu

Compound vedādhipati -

Adverb -vedādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria