Declension table of ?vedādhigama

Deva

MasculineSingularDualPlural
Nominativevedādhigamaḥ vedādhigamau vedādhigamāḥ
Vocativevedādhigama vedādhigamau vedādhigamāḥ
Accusativevedādhigamam vedādhigamau vedādhigamān
Instrumentalvedādhigamena vedādhigamābhyām vedādhigamaiḥ vedādhigamebhiḥ
Dativevedādhigamāya vedādhigamābhyām vedādhigamebhyaḥ
Ablativevedādhigamāt vedādhigamābhyām vedādhigamebhyaḥ
Genitivevedādhigamasya vedādhigamayoḥ vedādhigamānām
Locativevedādhigame vedādhigamayoḥ vedādhigameṣu

Compound vedādhigama -

Adverb -vedādhigamam -vedādhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria