Declension table of ?vedādhideva

Deva

MasculineSingularDualPlural
Nominativevedādhidevaḥ vedādhidevau vedādhidevāḥ
Vocativevedādhideva vedādhidevau vedādhidevāḥ
Accusativevedādhidevam vedādhidevau vedādhidevān
Instrumentalvedādhidevena vedādhidevābhyām vedādhidevaiḥ vedādhidevebhiḥ
Dativevedādhidevāya vedādhidevābhyām vedādhidevebhyaḥ
Ablativevedādhidevāt vedādhidevābhyām vedādhidevebhyaḥ
Genitivevedādhidevasya vedādhidevayoḥ vedādhidevānām
Locativevedādhideve vedādhidevayoḥ vedādhideveṣu

Compound vedādhideva -

Adverb -vedādhidevam -vedādhidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria