Declension table of ?vañcanavat

Deva

MasculineSingularDualPlural
Nominativevañcanavān vañcanavantau vañcanavantaḥ
Vocativevañcanavan vañcanavantau vañcanavantaḥ
Accusativevañcanavantam vañcanavantau vañcanavataḥ
Instrumentalvañcanavatā vañcanavadbhyām vañcanavadbhiḥ
Dativevañcanavate vañcanavadbhyām vañcanavadbhyaḥ
Ablativevañcanavataḥ vañcanavadbhyām vañcanavadbhyaḥ
Genitivevañcanavataḥ vañcanavatoḥ vañcanavatām
Locativevañcanavati vañcanavatoḥ vañcanavatsu

Compound vañcanavat -

Adverb -vañcanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria