Declension table of vaśyatva

Deva

NeuterSingularDualPlural
Nominativevaśyatvam vaśyatve vaśyatvāni
Vocativevaśyatva vaśyatve vaśyatvāni
Accusativevaśyatvam vaśyatve vaśyatvāni
Instrumentalvaśyatvena vaśyatvābhyām vaśyatvaiḥ
Dativevaśyatvāya vaśyatvābhyām vaśyatvebhyaḥ
Ablativevaśyatvāt vaśyatvābhyām vaśyatvebhyaḥ
Genitivevaśyatvasya vaśyatvayoḥ vaśyatvānām
Locativevaśyatve vaśyatvayoḥ vaśyatveṣu

Compound vaśyatva -

Adverb -vaśyatvam -vaśyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria