Declension table of ?vaśyakārin

Deva

NeuterSingularDualPlural
Nominativevaśyakāri vaśyakāriṇī vaśyakārīṇi
Vocativevaśyakārin vaśyakāri vaśyakāriṇī vaśyakārīṇi
Accusativevaśyakāri vaśyakāriṇī vaśyakārīṇi
Instrumentalvaśyakāriṇā vaśyakāribhyām vaśyakāribhiḥ
Dativevaśyakāriṇe vaśyakāribhyām vaśyakāribhyaḥ
Ablativevaśyakāriṇaḥ vaśyakāribhyām vaśyakāribhyaḥ
Genitivevaśyakāriṇaḥ vaśyakāriṇoḥ vaśyakāriṇām
Locativevaśyakāriṇi vaśyakāriṇoḥ vaśyakāriṣu

Compound vaśyakāri -

Adverb -vaśyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria