Declension table of ?vaśyakāriṇī

Deva

FeminineSingularDualPlural
Nominativevaśyakāriṇī vaśyakāriṇyau vaśyakāriṇyaḥ
Vocativevaśyakāriṇi vaśyakāriṇyau vaśyakāriṇyaḥ
Accusativevaśyakāriṇīm vaśyakāriṇyau vaśyakāriṇīḥ
Instrumentalvaśyakāriṇyā vaśyakāriṇībhyām vaśyakāriṇībhiḥ
Dativevaśyakāriṇyai vaśyakāriṇībhyām vaśyakāriṇībhyaḥ
Ablativevaśyakāriṇyāḥ vaśyakāriṇībhyām vaśyakāriṇībhyaḥ
Genitivevaśyakāriṇyāḥ vaśyakāriṇyoḥ vaśyakāriṇīnām
Locativevaśyakāriṇyām vaśyakāriṇyoḥ vaśyakāriṇīṣu

Compound vaśyakāriṇi - vaśyakāriṇī -

Adverb -vaśyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria