Declension table of vaśitva

Deva

NeuterSingularDualPlural
Nominativevaśitvam vaśitve vaśitvāni
Vocativevaśitva vaśitve vaśitvāni
Accusativevaśitvam vaśitve vaśitvāni
Instrumentalvaśitvena vaśitvābhyām vaśitvaiḥ
Dativevaśitvāya vaśitvābhyām vaśitvebhyaḥ
Ablativevaśitvāt vaśitvābhyām vaśitvebhyaḥ
Genitivevaśitvasya vaśitvayoḥ vaśitvānām
Locativevaśitve vaśitvayoḥ vaśitveṣu

Compound vaśitva -

Adverb -vaśitvam -vaśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria