Declension table of vaśin

Deva

NeuterSingularDualPlural
Nominativevaśi vaśinī vaśīni
Vocativevaśin vaśi vaśinī vaśīni
Accusativevaśi vaśinī vaśīni
Instrumentalvaśinā vaśibhyām vaśibhiḥ
Dativevaśine vaśibhyām vaśibhyaḥ
Ablativevaśinaḥ vaśibhyām vaśibhyaḥ
Genitivevaśinaḥ vaśinoḥ vaśinām
Locativevaśini vaśinoḥ vaśiṣu

Compound vaśi -

Adverb -vaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria