Declension table of ?vaśīkṛti

Deva

FeminineSingularDualPlural
Nominativevaśīkṛtiḥ vaśīkṛtī vaśīkṛtayaḥ
Vocativevaśīkṛte vaśīkṛtī vaśīkṛtayaḥ
Accusativevaśīkṛtim vaśīkṛtī vaśīkṛtīḥ
Instrumentalvaśīkṛtyā vaśīkṛtibhyām vaśīkṛtibhiḥ
Dativevaśīkṛtyai vaśīkṛtaye vaśīkṛtibhyām vaśīkṛtibhyaḥ
Ablativevaśīkṛtyāḥ vaśīkṛteḥ vaśīkṛtibhyām vaśīkṛtibhyaḥ
Genitivevaśīkṛtyāḥ vaśīkṛteḥ vaśīkṛtyoḥ vaśīkṛtīnām
Locativevaśīkṛtyām vaśīkṛtau vaśīkṛtyoḥ vaśīkṛtiṣu

Compound vaśīkṛti -

Adverb -vaśīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria