Declension table of ?vaśasthā

Deva

FeminineSingularDualPlural
Nominativevaśasthā vaśasthe vaśasthāḥ
Vocativevaśasthe vaśasthe vaśasthāḥ
Accusativevaśasthām vaśasthe vaśasthāḥ
Instrumentalvaśasthayā vaśasthābhyām vaśasthābhiḥ
Dativevaśasthāyai vaśasthābhyām vaśasthābhyaḥ
Ablativevaśasthāyāḥ vaśasthābhyām vaśasthābhyaḥ
Genitivevaśasthāyāḥ vaśasthayoḥ vaśasthānām
Locativevaśasthāyām vaśasthayoḥ vaśasthāsu

Adverb -vaśastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria