Declension table of ?vaśastha

Deva

MasculineSingularDualPlural
Nominativevaśasthaḥ vaśasthau vaśasthāḥ
Vocativevaśastha vaśasthau vaśasthāḥ
Accusativevaśastham vaśasthau vaśasthān
Instrumentalvaśasthena vaśasthābhyām vaśasthaiḥ vaśasthebhiḥ
Dativevaśasthāya vaśasthābhyām vaśasthebhyaḥ
Ablativevaśasthāt vaśasthābhyām vaśasthebhyaḥ
Genitivevaśasthasya vaśasthayoḥ vaśasthānām
Locativevaśasthe vaśasthayoḥ vaśastheṣu

Compound vaśastha -

Adverb -vaśastham -vaśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria