Declension table of ?vaśagata

Deva

MasculineSingularDualPlural
Nominativevaśagataḥ vaśagatau vaśagatāḥ
Vocativevaśagata vaśagatau vaśagatāḥ
Accusativevaśagatam vaśagatau vaśagatān
Instrumentalvaśagatena vaśagatābhyām vaśagataiḥ vaśagatebhiḥ
Dativevaśagatāya vaśagatābhyām vaśagatebhyaḥ
Ablativevaśagatāt vaśagatābhyām vaśagatebhyaḥ
Genitivevaśagatasya vaśagatayoḥ vaśagatānām
Locativevaśagate vaśagatayoḥ vaśagateṣu

Compound vaśagata -

Adverb -vaśagatam -vaśagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria