Declension table of vaśaga

Deva

MasculineSingularDualPlural
Nominativevaśagaḥ vaśagau vaśagāḥ
Vocativevaśaga vaśagau vaśagāḥ
Accusativevaśagam vaśagau vaśagān
Instrumentalvaśagena vaśagābhyām vaśagaiḥ vaśagebhiḥ
Dativevaśagāya vaśagābhyām vaśagebhyaḥ
Ablativevaśagāt vaśagābhyām vaśagebhyaḥ
Genitivevaśagasya vaśagayoḥ vaśagānām
Locativevaśage vaśagayoḥ vaśageṣu

Compound vaśaga -

Adverb -vaśagam -vaśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria