Declension table of ?vaśāyāta

Deva

NeuterSingularDualPlural
Nominativevaśāyātam vaśāyāte vaśāyātāni
Vocativevaśāyāta vaśāyāte vaśāyātāni
Accusativevaśāyātam vaśāyāte vaśāyātāni
Instrumentalvaśāyātena vaśāyātābhyām vaśāyātaiḥ
Dativevaśāyātāya vaśāyātābhyām vaśāyātebhyaḥ
Ablativevaśāyātāt vaśāyātābhyām vaśāyātebhyaḥ
Genitivevaśāyātasya vaśāyātayoḥ vaśāyātānām
Locativevaśāyāte vaśāyātayoḥ vaśāyāteṣu

Compound vaśāyāta -

Adverb -vaśāyātam -vaśāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria