Declension table of ?vaśānuga

Deva

NeuterSingularDualPlural
Nominativevaśānugam vaśānuge vaśānugāni
Vocativevaśānuga vaśānuge vaśānugāni
Accusativevaśānugam vaśānuge vaśānugāni
Instrumentalvaśānugena vaśānugābhyām vaśānugaiḥ
Dativevaśānugāya vaśānugābhyām vaśānugebhyaḥ
Ablativevaśānugāt vaśānugābhyām vaśānugebhyaḥ
Genitivevaśānugasya vaśānugayoḥ vaśānugānām
Locativevaśānuge vaśānugayoḥ vaśānugeṣu

Compound vaśānuga -

Adverb -vaśānugam -vaśānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria