Declension table of ?vaśānna

Deva

MasculineSingularDualPlural
Nominativevaśānnaḥ vaśānnau vaśānnāḥ
Vocativevaśānna vaśānnau vaśānnāḥ
Accusativevaśānnam vaśānnau vaśānnān
Instrumentalvaśānnena vaśānnābhyām vaśānnaiḥ vaśānnebhiḥ
Dativevaśānnāya vaśānnābhyām vaśānnebhyaḥ
Ablativevaśānnāt vaśānnābhyām vaśānnebhyaḥ
Genitivevaśānnasya vaśānnayoḥ vaśānnānām
Locativevaśānne vaśānnayoḥ vaśānneṣu

Compound vaśānna -

Adverb -vaśānnam -vaśānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria