Declension table of ?vaśāgata

Deva

NeuterSingularDualPlural
Nominativevaśāgatam vaśāgate vaśāgatāni
Vocativevaśāgata vaśāgate vaśāgatāni
Accusativevaśāgatam vaśāgate vaśāgatāni
Instrumentalvaśāgatena vaśāgatābhyām vaśāgataiḥ
Dativevaśāgatāya vaśāgatābhyām vaśāgatebhyaḥ
Ablativevaśāgatāt vaśāgatābhyām vaśāgatebhyaḥ
Genitivevaśāgatasya vaśāgatayoḥ vaśāgatānām
Locativevaśāgate vaśāgatayoḥ vaśāgateṣu

Compound vaśāgata -

Adverb -vaśāgatam -vaśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria