Declension table of vaśaṃvada

Deva

MasculineSingularDualPlural
Nominativevaśaṃvadaḥ vaśaṃvadau vaśaṃvadāḥ
Vocativevaśaṃvada vaśaṃvadau vaśaṃvadāḥ
Accusativevaśaṃvadam vaśaṃvadau vaśaṃvadān
Instrumentalvaśaṃvadena vaśaṃvadābhyām vaśaṃvadaiḥ vaśaṃvadebhiḥ
Dativevaśaṃvadāya vaśaṃvadābhyām vaśaṃvadebhyaḥ
Ablativevaśaṃvadāt vaśaṃvadābhyām vaśaṃvadebhyaḥ
Genitivevaśaṃvadasya vaśaṃvadayoḥ vaśaṃvadānām
Locativevaśaṃvade vaśaṃvadayoḥ vaśaṃvadeṣu

Compound vaśaṃvada -

Adverb -vaśaṃvadam -vaśaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria