Declension table of ?vaśaṅkarā

Deva

FeminineSingularDualPlural
Nominativevaśaṅkarā vaśaṅkare vaśaṅkarāḥ
Vocativevaśaṅkare vaśaṅkare vaśaṅkarāḥ
Accusativevaśaṅkarām vaśaṅkare vaśaṅkarāḥ
Instrumentalvaśaṅkarayā vaśaṅkarābhyām vaśaṅkarābhiḥ
Dativevaśaṅkarāyai vaśaṅkarābhyām vaśaṅkarābhyaḥ
Ablativevaśaṅkarāyāḥ vaśaṅkarābhyām vaśaṅkarābhyaḥ
Genitivevaśaṅkarāyāḥ vaśaṅkarayoḥ vaśaṅkarāṇām
Locativevaśaṅkarāyām vaśaṅkarayoḥ vaśaṅkarāsu

Adverb -vaśaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria