Declension table of ?vaśaṅgatā

Deva

FeminineSingularDualPlural
Nominativevaśaṅgatā vaśaṅgate vaśaṅgatāḥ
Vocativevaśaṅgate vaśaṅgate vaśaṅgatāḥ
Accusativevaśaṅgatām vaśaṅgate vaśaṅgatāḥ
Instrumentalvaśaṅgatayā vaśaṅgatābhyām vaśaṅgatābhiḥ
Dativevaśaṅgatāyai vaśaṅgatābhyām vaśaṅgatābhyaḥ
Ablativevaśaṅgatāyāḥ vaśaṅgatābhyām vaśaṅgatābhyaḥ
Genitivevaśaṅgatāyāḥ vaśaṅgatayoḥ vaśaṅgatānām
Locativevaśaṅgatāyām vaśaṅgatayoḥ vaśaṅgatāsu

Adverb -vaśaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria