Declension table of ?vatsīyabālaka

Deva

MasculineSingularDualPlural
Nominativevatsīyabālakaḥ vatsīyabālakau vatsīyabālakāḥ
Vocativevatsīyabālaka vatsīyabālakau vatsīyabālakāḥ
Accusativevatsīyabālakam vatsīyabālakau vatsīyabālakān
Instrumentalvatsīyabālakena vatsīyabālakābhyām vatsīyabālakaiḥ vatsīyabālakebhiḥ
Dativevatsīyabālakāya vatsīyabālakābhyām vatsīyabālakebhyaḥ
Ablativevatsīyabālakāt vatsīyabālakābhyām vatsīyabālakebhyaḥ
Genitivevatsīyabālakasya vatsīyabālakayoḥ vatsīyabālakānām
Locativevatsīyabālake vatsīyabālakayoḥ vatsīyabālakeṣu

Compound vatsīyabālaka -

Adverb -vatsīyabālakam -vatsīyabālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria