Declension table of ?vatsīya

Deva

NeuterSingularDualPlural
Nominativevatsīyam vatsīye vatsīyāni
Vocativevatsīya vatsīye vatsīyāni
Accusativevatsīyam vatsīye vatsīyāni
Instrumentalvatsīyena vatsīyābhyām vatsīyaiḥ
Dativevatsīyāya vatsīyābhyām vatsīyebhyaḥ
Ablativevatsīyāt vatsīyābhyām vatsīyebhyaḥ
Genitivevatsīyasya vatsīyayoḥ vatsīyānām
Locativevatsīye vatsīyayoḥ vatsīyeṣu

Compound vatsīya -

Adverb -vatsīyam -vatsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria