Declension table of ?vatsavat

Deva

MasculineSingularDualPlural
Nominativevatsavān vatsavantau vatsavantaḥ
Vocativevatsavan vatsavantau vatsavantaḥ
Accusativevatsavantam vatsavantau vatsavataḥ
Instrumentalvatsavatā vatsavadbhyām vatsavadbhiḥ
Dativevatsavate vatsavadbhyām vatsavadbhyaḥ
Ablativevatsavataḥ vatsavadbhyām vatsavadbhyaḥ
Genitivevatsavataḥ vatsavatoḥ vatsavatām
Locativevatsavati vatsavatoḥ vatsavatsu

Compound vatsavat -

Adverb -vatsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria