Declension table of ?vatsavṛddha

Deva

MasculineSingularDualPlural
Nominativevatsavṛddhaḥ vatsavṛddhau vatsavṛddhāḥ
Vocativevatsavṛddha vatsavṛddhau vatsavṛddhāḥ
Accusativevatsavṛddham vatsavṛddhau vatsavṛddhān
Instrumentalvatsavṛddhena vatsavṛddhābhyām vatsavṛddhaiḥ vatsavṛddhebhiḥ
Dativevatsavṛddhāya vatsavṛddhābhyām vatsavṛddhebhyaḥ
Ablativevatsavṛddhāt vatsavṛddhābhyām vatsavṛddhebhyaḥ
Genitivevatsavṛddhasya vatsavṛddhayoḥ vatsavṛddhānām
Locativevatsavṛddhe vatsavṛddhayoḥ vatsavṛddheṣu

Compound vatsavṛddha -

Adverb -vatsavṛddham -vatsavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria