Declension table of ?vatsatva

Deva

NeuterSingularDualPlural
Nominativevatsatvam vatsatve vatsatvāni
Vocativevatsatva vatsatve vatsatvāni
Accusativevatsatvam vatsatve vatsatvāni
Instrumentalvatsatvena vatsatvābhyām vatsatvaiḥ
Dativevatsatvāya vatsatvābhyām vatsatvebhyaḥ
Ablativevatsatvāt vatsatvābhyām vatsatvebhyaḥ
Genitivevatsatvasya vatsatvayoḥ vatsatvānām
Locativevatsatve vatsatvayoḥ vatsatveṣu

Compound vatsatva -

Adverb -vatsatvam -vatsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria