Declension table of ?vatsatarārṇa

Deva

NeuterSingularDualPlural
Nominativevatsatarārṇam vatsatarārṇe vatsatarārṇāni
Vocativevatsatarārṇa vatsatarārṇe vatsatarārṇāni
Accusativevatsatarārṇam vatsatarārṇe vatsatarārṇāni
Instrumentalvatsatarārṇena vatsatarārṇābhyām vatsatarārṇaiḥ
Dativevatsatarārṇāya vatsatarārṇābhyām vatsatarārṇebhyaḥ
Ablativevatsatarārṇāt vatsatarārṇābhyām vatsatarārṇebhyaḥ
Genitivevatsatarārṇasya vatsatarārṇayoḥ vatsatarārṇānām
Locativevatsatarārṇe vatsatarārṇayoḥ vatsatarārṇeṣu

Compound vatsatarārṇa -

Adverb -vatsatarārṇam -vatsatarārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria