Declension table of ?vatsarāntaka

Deva

MasculineSingularDualPlural
Nominativevatsarāntakaḥ vatsarāntakau vatsarāntakāḥ
Vocativevatsarāntaka vatsarāntakau vatsarāntakāḥ
Accusativevatsarāntakam vatsarāntakau vatsarāntakān
Instrumentalvatsarāntakena vatsarāntakābhyām vatsarāntakaiḥ vatsarāntakebhiḥ
Dativevatsarāntakāya vatsarāntakābhyām vatsarāntakebhyaḥ
Ablativevatsarāntakāt vatsarāntakābhyām vatsarāntakebhyaḥ
Genitivevatsarāntakasya vatsarāntakayoḥ vatsarāntakānām
Locativevatsarāntake vatsarāntakayoḥ vatsarāntakeṣu

Compound vatsarāntaka -

Adverb -vatsarāntakam -vatsarāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria