Declension table of ?vatsarājya

Deva

NeuterSingularDualPlural
Nominativevatsarājyam vatsarājye vatsarājyāni
Vocativevatsarājya vatsarājye vatsarājyāni
Accusativevatsarājyam vatsarājye vatsarājyāni
Instrumentalvatsarājyena vatsarājyābhyām vatsarājyaiḥ
Dativevatsarājyāya vatsarājyābhyām vatsarājyebhyaḥ
Ablativevatsarājyāt vatsarājyābhyām vatsarājyebhyaḥ
Genitivevatsarājyasya vatsarājyayoḥ vatsarājyānām
Locativevatsarājye vatsarājyayoḥ vatsarājyeṣu

Compound vatsarājya -

Adverb -vatsarājyam -vatsarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria