Declension table of vatsanābha

Deva

NeuterSingularDualPlural
Nominativevatsanābham vatsanābhe vatsanābhāni
Vocativevatsanābha vatsanābhe vatsanābhāni
Accusativevatsanābham vatsanābhe vatsanābhāni
Instrumentalvatsanābhena vatsanābhābhyām vatsanābhaiḥ
Dativevatsanābhāya vatsanābhābhyām vatsanābhebhyaḥ
Ablativevatsanābhāt vatsanābhābhyām vatsanābhebhyaḥ
Genitivevatsanābhasya vatsanābhayoḥ vatsanābhānām
Locativevatsanābhe vatsanābhayoḥ vatsanābheṣu

Compound vatsanābha -

Adverb -vatsanābham -vatsanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria